Surprise Me!

Shiva Suvarnamala Stuti With Lyrics | Mahashivratri Special Song | महाशिवरात्रि |Rajalakshmee Sanjay

2022-03-01 17 Dailymotion

Listen Mahashivratri Special 2022 "Shiva Suvarnamala Stuti With Lyrics" Sung By Rajalakshmee Sanjay.<br /><br />सुवर्णमालास्तुतिः <br /><br />अथ कथमपि मद्रसनां त्वद्गुणलेशैर्विशोधयामि विभो ।<br />साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम् ॥ १<br />आखण्डलमदखण्डनपण्डित तण्डुप्रिय चण्डीश विभो । साम्ब० ॥ २<br />इभचर्माम्बर शम्बररिपुवपुरपहरणोज्ज्वलनयन विभो । साम्ब० ॥ ३<br />ईश गिरीश नरेश परेश महेश बिलेशय भूषण भो । साम्ब० ॥ ४<br />उमया दिव्यसुमङ्गलविग्रहयालिङ्गितवामाङ्ग विभो । साम्ब० ॥ ५<br />ऊरीकुरु मामज्ञमनाथं दूरीकुरु मे दुरितं भो । साम्ब० ॥ ६<br />ऋषिवरमानसहंस चराचरजननस्थितिलयकारण भो । साम्ब० ॥ ७<br />ॠक्षाधीशकिरीट महोक्षारूढ विधृतरुद्राक्ष विभो । साम्ब० ॥ ८<br />लृवर्णद्वन्द्वमवृंतसुकुसुममिवाङ्घ्रौ तवार्पयामि विभो । साम्ब० ॥ ९ <br />एकं सदिति श्रुत्या त्वमेव सदसीत्युपास्महे मृड भो । साम्ब० ॥ १०<br />ऐक्यं निजभक्त्येभ्यो वितरसि विश्वंभरोऽत्र साक्षी भो । साम्ब० ॥ ११<br />ओमिति तव निर्देष्ट्री मायाऽस्माकं मृडोपकर्त्री भो । साम्ब० ॥ १२<br />औदास्यं स्फुटयति विषयेषु दिगम्बरता च तवैव विभो । साम्ब० ॥ १३<br />अन्तःकरणविशुद्धिं भक्तिं च त्वयि सतीं प्रदेहि विभो । साम्ब० ॥ १४<br />अस्तोपाधिसमस्तव्यस्तै रूपैर्जगन्मयोऽसि विभो । साम्ब० ॥ १५<br />करुणावरुणालय मयि दास उदासस्तवोचितो न हि भो । साम्ब० ॥ १६<br />खलसहवासं विघटय घटयसतामेव सङ्गमनिशं भो । साम्ब० ॥ १७<br />गरलं जगदुपकृतये गिलितं भवता समोऽस्ति कोऽत्र विभो । साम्ब० ॥ १८<br />घनसारगौरगात्र प्रचुरजटाजूटबद्धगङ्ग विभो । साम्ब० ॥ १९<br />ज्ञप्तिः सर्वशरीरेष्वखण्डिता या विभाति सात्वं भो । साम्ब० ॥ २०<br />चपलं मम हृदयकपिं विषयद्रुचरं दृढं बधान विभो । साम्ब० ॥ २१<br />छाया स्थाणोरपि तव तापं नमतां हरत्यहो शिव भो । साम्ब० ॥ २२<br />जय कैलासनिवास प्रमथगणाधीश भूसुरार्चित भो । साम्ब० ॥ २३<br />झणुतकझिङ्किणुझणुतत्किटतकशब्दैर्नटसि महानट भो । साम्ब० ॥ २४<br />ज्ञानं विक्षेपावृतिरहितं कुरु मे गुरूस्त्वमेव विभो । साम्ब० ॥ २५<br />टङ्कारस्तव धनुषो दलयति हृदयं द्विपामशनिरिव भो । साम्ब० ॥ २६<br />ठाकृतिरिव तव माया बहिरन्तः शून्यरूपिणी खलु भो । साम्ब० ॥ २७<br />डम्बरमम्बुरुहामपि दलयत्यनघं त्वदङ्घ्रियुगलं भो । साम्ब० ॥ २८<br />ढक्काक्षसूत्रशूलद्रुहिणकरोटीसमुल्लसत्कर भो । साम्ब० ॥ २९<br />णाकारगर्भिणी चेच्छभदा ते शरगतिर्नृणामिह भो । साम्ब० ॥ ३०<br />तव मन्वतिसञ्जपतः सद्यस्तरति नरो हि भवाब्धिं भो । साम्ब० ॥ ३१<br />थूत्कारस्तस्य मुखे भूयात्ते नाम नास्ति यस्य विभो । साम्ब० ॥ ३२<br />दयनीयश्च दयालुः कोऽस्ति मदन्यस्त्वदन्य इह वद भो । साम्ब० ॥ ३३<br />धर्मस्थापनदक्ष त्र्यक्ष गुरो दक्षयज्ञशिक्षक भो । साम्ब० ॥ ३४<br />ननुताडितोऽसि धनुषा लुब्धधिया त्वं पुरा नरेण विभो । साम्ब० ॥ ३५<br />परिमातुं तव मूर्तिं नालमजस्तत्परात्परोऽसि विभो । साम्ब० ॥ ३६<br />फलमिह नृतया जनुषस्त्वत्पदसेवा सनातनेश विभो । साम्ब० ॥ ३७ <br />बलमारोग्यं चायुस्त्वद्गुणरुचितां चिरं प्रदेहि विभो । साम्ब० ॥ ३८<br />भगवन् भर्ग भयापह भूतपते भूतिभूषिताङ्ग विभो । साम्ब० ॥ ३९<br />महिमा तव नहि माति श्रुतिषु हिमानीधरात्मजाधव भो । साम्ब० ॥ ४०<br />यमनियमादिभिरङ्गैर्यमिनो हृदये भजन्ति स त्वं भो । साम्ब० ॥ ४१<br />रज्जावहिरिव शुक्तौ रजतमिव त्वयि जगन्ति भान्ति विभो । साम्ब० ॥ ४२<br />लब्ध्वा भवत्प्रसादाच्चक्रं विधुरवति लोकमखिलं भो । साम्ब० ॥ ४३<br />वसुधातद्धरतच्छयरथमौर्वीशरपराकृतासुर भो । साम्ब० ॥ ४४<br />शर्व देव सर्वोत्तम सर्वद दुर्वृत्तगर्वहरण विभो । साम्ब० ॥ ४५<br />षड्रिपुषडूर्मिषड्विकारहर सन्मुख षण्मुखजनक विभो । साम्ब० ॥ ४६<br />सत्यं ज्ञानमनन्तं ब्रह्मेत्येतल्लक्षणलक्षित भो । साम्ब० ॥ ४७<br />हाहाहूहूमुखसुरगायकगीतापदानवद्य वि

Buy Now on CodeCanyon